Mahāyānaviṃśikā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

महायानविंशिका

mahāyānaviṃśikā



na jñānācchūnyatā nāma kācidanyā hi vidyate|

viviktāvyatirekitvaṃ vivekasya yato matam|| 1



dvayaśūnyam hi vijñānam anyathā na prasajyate|

dvayāsattvān nivṛttasya dvayātmatvaprasangataḥ||2



tacchurutatathatārūpo bhagavān eva bhaṇyate|

vedyavedakasadbhāvavikalpādyasamāśrayaḥ||3



cittamātraṃ nirābhāsaṃ vihāro buddhabhūstathā|

etaddhi bhāṣitaṃ buddhairbhāsante bhāṣayanti ca||4



cittaṃ hi bhūmayaḥ sapta nirābhāsā tvihāṣṭamī|

dve bhūmayo vihāro 'tra 'śeṣā bhūmirmamātmikā||5



deśyante bhūmayaḥ sapta buddhaiścittavaśaṃ gatāḥ|

kāyavākcittadauṣṭhulyaṃ saptamyāṃ na pravartate||6



aṣṭamyāṃ āśrayastasya svapno 'pyasukhasaṃbhavaḥ|

- - - - - - - - - - - - - - - - - - - ------------------ ||7



1. avācyo vācakairdharmaḥ kṛpayā yena deśitaḥ|

namo 'cintyaprabhavāya buddhāyāsaṅgabuddhaye||8



2. svabhāvena na cotpannā nirvṛtāśca na tattvataḥ|

yathākāśaṃ tathā buddhāḥ sattvāścaivaikalakṣaṇāḥ||9



3. pārāvāraṃ na cotpannāḥ svabhāvena pratityajāḥ|

te 'pi śūnyā hi saṃskārāḥ sarvajñajñānagocarāḥ||10



4. sarvabhāvāḥ svabhāvena pratibimbasamā matāḥ|

śuddhāḥ śivasvabhāvāśca advayāstathatāsamāḥ||11



5. asatyātmani cātmatvaṃ kalpayitvā pṛthagjanāḥ|

sukhaduḥkham abhijñāśca sarvam eṣāṃ ca tattvataḥ||12



6. ṣaḍgatiryaśca saṃsāraḥ svargaśca paramaṃ sukham|

narake ca mahadduḥkhaṃ jarāvyādhirapī yatām||13



7. abhūtāṃ kalpanāṃ kṛtvā pacyante narakādiṣu|

svadoṣenaiva dahyante veṇavo vahninā yathā||14



8. yathā māyā tathā sattvā viṣayān paribhuñjate||

māyāmayīṃ gatiṃ yānti pratītyotpādarūpiṇīm||15



9. yathā citrakaro rūpaṃ yakṣasyātibhayaṅkaraṃ|

bibheti svayam ālikhya saṃsāre 'py abudhastathā||16



10. yathā paṅkaṃ svayaṃ kṛtvā kaścit patati bāliśaḥ|

tathāsatkalpanāpaṅke magnāḥ sattvā duruttare||17



11. abhāvaṃ bhavato dṛṣṭvā duḥkhāṃ vindati vedanām|

śaṅkāviṣeṇa bādhante viṣayā vitathāstathā||18



12. tāṃscaivāśaraṇān dṛṣṭvā karuṇādhīramānasāḥ|

niyojayanti saṃbodhau sattvān buddhā hitaṃkarāḥ||19



13. te 'pi saṃbhṛtasaṃbhārāḥ prāpya jñānam anuttaram|

kalpanājālanirmuktā buddhā syurlokabandhavaḥ||20



14. yato 'jātam anutpannaṃ samyak sattvārthadarśinaḥ|

tataḥ śūnyaṃ jagad dṛṣṭvā ādimadhyāntavarjitam||21



15. tena paśyanti saṃsāraṃ nirvāṇaṃ ca na cātmanaḥ|

nirlepaṃ nirvikāraṃ ca ādimadhyāntabhāsvaram||22



16. svapnānubhūtaviṣayaṃ pratibuddho na paśyati|

mohanidrāvibuddhaśca saṃsāraṃ naiva paśyati||23



17. māyāṃ vidhāya māyavī upasaṃharate yadā|

tadā na vidyate kiṃcid dharmāṇāṃ sā hi dharmatā||24



18. cittamātram idaṃ sarvaṃ māyākāravad utthitam|

tataḥ śubhāśubhaṃ karma tato janma śubhāśubham||25



19. kalpayanti yathā lokaṃ notpannāśca svayaṃ janāḥ|

utpādo hi vikalpo 'yaṃ artho bāhyo na vidyate||26



20. asvabhāveṣu bhāveṣu nityātmasukhasaṃjñinaḥ|

bhavārṇave bhramantyasmin bālā mohatamovṛtāḥ||27



kalpanājalapūrṇasya saṃsārasumahodadheḥ|

anākramya mahāyānaṃ ko vā pāraṃ tariṣyati||28



mahāyānaviṃśikā kṛtirāryanāgārjunapādānāṃ|